A 470-38 Āpaduddhārabaṭukabhairavastotra
Manuscript culture infobox
Filmed in: A 470/38
Title: Āpaduddhārabaṭukabhairavastotra
Dimensions: 24 x 9.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/198
Remarks:
Reel No. A 470/38
Inventory No. 3542
Title Āpaduddhāravaṭukabhairavastotra
Remarks ascribed to the Rudrayāmalatantra
Author
Subject Stotra
Language Sanskrit
Reference SSP, p. 9a, no. 445
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.0 x 9.5 cm
Binding Hole
Folios 8
Lines per Folio 8
Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhai. sto. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 2/198
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
oṃ namo bhairavāyaḥ(!) || ||
merupṛṣte sukhāsīnaṃ devadevaṃ trilocanaṃ ||
śaṃkaraṃ piripapraccha pārvatī parameśvaraṃ || 1 ||
pārvaty uvāca
bhagavan sarvadharmajña(!) sarvaśāstrāgamādiṣu ||
āpaduddhāraṇaṃ maṃtraṃ sarvasiddhipradaṃ nṛṇāṃ || 2 ||
sarveṣāṃ caiva bhūtānāṃ hitārthaṃ vāṃchitaṃ mayā ||
viśeṣatas tu rājñāṃ vair śāntipuṣṭiprabarddhanaṃ || 3 ||
aṃganyāśa(!) karanyāśa(!) dehaṃ nyāsam †ananvitam† ||
vaktum arhasi deveśa mama harṣavivarddhanam || 4 ||
īśvarovāca
śṛṇu devi mahāmaṃtram āpaduddhārahetukaṃ ||
sarvaduḥkhapraśamanaṃ sarvaśatruvināśanaṃ || 5 || (fol. 1v1–7)
End
rājaśatruvināśārthaṃ japen māsāṣṭakaṃ yadi
rātrau vāratrayaṃ devi nāśayaty †ava†śatravaḥ
japen māsatrayaṃ ma(‥) rājānaṃ vaśam ānayet
dhanārthī ca sutārthī ca dārārthī yas tu mānavaḥ || 63 ||
japen māsatrayaṃ devi vāram ekaṃ tathā nisi(!) ||
dhanaṃ putrān tathā dārān prāpnuyān nātra saṃśayaḥ || 64 ||
rogī rogāt pramucyeta badho mucyeta baṃdhanāt ||
bhīto bhayāt pramucyeta devī(!) satyaṃ na saṃśayaḥ || 65 ||
nigaṇaiś cāpi badho yaḥ kārāgṛhanipātitāḥ ||
śṛṃkhalābaṃdhanaṃ prāpta(!) paṭhet(!) caiva dine niśiṃ(!) || 66 ||
yān yān samīhate kāmān nās tāṃ prāpnoti saṃśayaṃ
aprakās(!)yaṃ paraṃ guhyaṃ na deyaṃ yasya kasyacit || 67 ||
satkulīnāya śāṃtāya ṛga(!)vedaṃ bhavarjite (!) ||
dayyāt(!) stotram idaṃ guhyaṃ sarvakāmaphalaṃ pradaṃ || 68 ||
bhairavo[ʼ]pi †pahṛto†[ʼ]bhūt sa ś(!)vayaṃ ca maheśvaraḥ
evṃ smṛtvā tato devi nāmāṣṭakaśatam śubham || 69 ||
saṃtoṣaṃ paramaṃ prāpya bhairavasya mahātmana(!) ||
†janāpa† parayā bhaktyā sadā sarveśvarīśvaraḥ || 70 || (fol. 7r4–v7)
Colophon
iti śrīrudrayāmale ḍamarutaṃtre umāmaheśvarasaṃvāde āpadudhā(!)ravaṭukabhaira<ref>va is expected.</ref>stavarāja(!) samāptaṃ śubham || || || || || || (fols. 7v6–8r2)
Microfilm Details
Reel No. A 470/38
Date of Filming 01-01-1973
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of the fols. 1v–2r
Catalogued by RR
Date 02-04-2008
<references/>